Declension table of ?sahasrapati

Deva

MasculineSingularDualPlural
Nominativesahasrapatiḥ sahasrapatī sahasrapatayaḥ
Vocativesahasrapate sahasrapatī sahasrapatayaḥ
Accusativesahasrapatim sahasrapatī sahasrapatīn
Instrumentalsahasrapatinā sahasrapatibhyām sahasrapatibhiḥ
Dativesahasrapataye sahasrapatibhyām sahasrapatibhyaḥ
Ablativesahasrapateḥ sahasrapatibhyām sahasrapatibhyaḥ
Genitivesahasrapateḥ sahasrapatyoḥ sahasrapatīnām
Locativesahasrapatau sahasrapatyoḥ sahasrapatiṣu

Compound sahasrapati -

Adverb -sahasrapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria