Declension table of ?sahasraparṇī

Deva

FeminineSingularDualPlural
Nominativesahasraparṇī sahasraparṇyau sahasraparṇyaḥ
Vocativesahasraparṇi sahasraparṇyau sahasraparṇyaḥ
Accusativesahasraparṇīm sahasraparṇyau sahasraparṇīḥ
Instrumentalsahasraparṇyā sahasraparṇībhyām sahasraparṇībhiḥ
Dativesahasraparṇyai sahasraparṇībhyām sahasraparṇībhyaḥ
Ablativesahasraparṇyāḥ sahasraparṇībhyām sahasraparṇībhyaḥ
Genitivesahasraparṇyāḥ sahasraparṇyoḥ sahasraparṇīnām
Locativesahasraparṇyām sahasraparṇyoḥ sahasraparṇīṣu

Compound sahasraparṇi - sahasraparṇī -

Adverb -sahasraparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria