Declension table of ?sahasraparṇa

Deva

MasculineSingularDualPlural
Nominativesahasraparṇaḥ sahasraparṇau sahasraparṇāḥ
Vocativesahasraparṇa sahasraparṇau sahasraparṇāḥ
Accusativesahasraparṇam sahasraparṇau sahasraparṇān
Instrumentalsahasraparṇena sahasraparṇābhyām sahasraparṇaiḥ sahasraparṇebhiḥ
Dativesahasraparṇāya sahasraparṇābhyām sahasraparṇebhyaḥ
Ablativesahasraparṇāt sahasraparṇābhyām sahasraparṇebhyaḥ
Genitivesahasraparṇasya sahasraparṇayoḥ sahasraparṇānām
Locativesahasraparṇe sahasraparṇayoḥ sahasraparṇeṣu

Compound sahasraparṇa -

Adverb -sahasraparṇam -sahasraparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria