Declension table of ?sahasrapāśa

Deva

NeuterSingularDualPlural
Nominativesahasrapāśam sahasrapāśe sahasrapāśāni
Vocativesahasrapāśa sahasrapāśe sahasrapāśāni
Accusativesahasrapāśam sahasrapāśe sahasrapāśāni
Instrumentalsahasrapāśena sahasrapāśābhyām sahasrapāśaiḥ
Dativesahasrapāśāya sahasrapāśābhyām sahasrapāśebhyaḥ
Ablativesahasrapāśāt sahasrapāśābhyām sahasrapāśebhyaḥ
Genitivesahasrapāśasya sahasrapāśayoḥ sahasrapāśānām
Locativesahasrapāśe sahasrapāśayoḥ sahasrapāśeṣu

Compound sahasrapāśa -

Adverb -sahasrapāśam -sahasrapāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria