Declension table of ?sahasrapāthasā

Deva

FeminineSingularDualPlural
Nominativesahasrapāthasā sahasrapāthase sahasrapāthasāḥ
Vocativesahasrapāthase sahasrapāthase sahasrapāthasāḥ
Accusativesahasrapāthasām sahasrapāthase sahasrapāthasāḥ
Instrumentalsahasrapāthasayā sahasrapāthasābhyām sahasrapāthasābhiḥ
Dativesahasrapāthasāyai sahasrapāthasābhyām sahasrapāthasābhyaḥ
Ablativesahasrapāthasāyāḥ sahasrapāthasābhyām sahasrapāthasābhyaḥ
Genitivesahasrapāthasāyāḥ sahasrapāthasayoḥ sahasrapāthasānām
Locativesahasrapāthasāyām sahasrapāthasayoḥ sahasrapāthasāsu

Adverb -sahasrapāthasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria