Declension table of ?sahasrapākya

Deva

MasculineSingularDualPlural
Nominativesahasrapākyaḥ sahasrapākyau sahasrapākyāḥ
Vocativesahasrapākya sahasrapākyau sahasrapākyāḥ
Accusativesahasrapākyam sahasrapākyau sahasrapākyān
Instrumentalsahasrapākyeṇa sahasrapākyābhyām sahasrapākyaiḥ sahasrapākyebhiḥ
Dativesahasrapākyāya sahasrapākyābhyām sahasrapākyebhyaḥ
Ablativesahasrapākyāt sahasrapākyābhyām sahasrapākyebhyaḥ
Genitivesahasrapākyasya sahasrapākyayoḥ sahasrapākyāṇām
Locativesahasrapākye sahasrapākyayoḥ sahasrapākyeṣu

Compound sahasrapākya -

Adverb -sahasrapākyam -sahasrapākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria