Declension table of ?sahasrapṛṣṭha

Deva

NeuterSingularDualPlural
Nominativesahasrapṛṣṭham sahasrapṛṣṭhe sahasrapṛṣṭhāni
Vocativesahasrapṛṣṭha sahasrapṛṣṭhe sahasrapṛṣṭhāni
Accusativesahasrapṛṣṭham sahasrapṛṣṭhe sahasrapṛṣṭhāni
Instrumentalsahasrapṛṣṭhena sahasrapṛṣṭhābhyām sahasrapṛṣṭhaiḥ
Dativesahasrapṛṣṭhāya sahasrapṛṣṭhābhyām sahasrapṛṣṭhebhyaḥ
Ablativesahasrapṛṣṭhāt sahasrapṛṣṭhābhyām sahasrapṛṣṭhebhyaḥ
Genitivesahasrapṛṣṭhasya sahasrapṛṣṭhayoḥ sahasrapṛṣṭhānām
Locativesahasrapṛṣṭhe sahasrapṛṣṭhayoḥ sahasrapṛṣṭheṣu

Compound sahasrapṛṣṭha -

Adverb -sahasrapṛṣṭham -sahasrapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria