Declension table of ?sahasrapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativesahasrapṛṣṭhaḥ sahasrapṛṣṭhau sahasrapṛṣṭhāḥ
Vocativesahasrapṛṣṭha sahasrapṛṣṭhau sahasrapṛṣṭhāḥ
Accusativesahasrapṛṣṭham sahasrapṛṣṭhau sahasrapṛṣṭhān
Instrumentalsahasrapṛṣṭhena sahasrapṛṣṭhābhyām sahasrapṛṣṭhaiḥ sahasrapṛṣṭhebhiḥ
Dativesahasrapṛṣṭhāya sahasrapṛṣṭhābhyām sahasrapṛṣṭhebhyaḥ
Ablativesahasrapṛṣṭhāt sahasrapṛṣṭhābhyām sahasrapṛṣṭhebhyaḥ
Genitivesahasrapṛṣṭhasya sahasrapṛṣṭhayoḥ sahasrapṛṣṭhānām
Locativesahasrapṛṣṭhe sahasrapṛṣṭhayoḥ sahasrapṛṣṭheṣu

Compound sahasrapṛṣṭha -

Adverb -sahasrapṛṣṭham -sahasrapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria