Declension table of ?sahasranirṇij

Deva

NeuterSingularDualPlural
Nominativesahasranirṇik sahasranirṇijī sahasranirṇiñji
Vocativesahasranirṇik sahasranirṇijī sahasranirṇiñji
Accusativesahasranirṇik sahasranirṇijī sahasranirṇiñji
Instrumentalsahasranirṇijā sahasranirṇigbhyām sahasranirṇigbhiḥ
Dativesahasranirṇije sahasranirṇigbhyām sahasranirṇigbhyaḥ
Ablativesahasranirṇijaḥ sahasranirṇigbhyām sahasranirṇigbhyaḥ
Genitivesahasranirṇijaḥ sahasranirṇijoḥ sahasranirṇijām
Locativesahasranirṇiji sahasranirṇijoḥ sahasranirṇikṣu

Compound sahasranirṇik -

Adverb -sahasranirṇik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria