Declension table of ?sahasranāmavivaraṇa

Deva

NeuterSingularDualPlural
Nominativesahasranāmavivaraṇam sahasranāmavivaraṇe sahasranāmavivaraṇāni
Vocativesahasranāmavivaraṇa sahasranāmavivaraṇe sahasranāmavivaraṇāni
Accusativesahasranāmavivaraṇam sahasranāmavivaraṇe sahasranāmavivaraṇāni
Instrumentalsahasranāmavivaraṇena sahasranāmavivaraṇābhyām sahasranāmavivaraṇaiḥ
Dativesahasranāmavivaraṇāya sahasranāmavivaraṇābhyām sahasranāmavivaraṇebhyaḥ
Ablativesahasranāmavivaraṇāt sahasranāmavivaraṇābhyām sahasranāmavivaraṇebhyaḥ
Genitivesahasranāmavivaraṇasya sahasranāmavivaraṇayoḥ sahasranāmavivaraṇānām
Locativesahasranāmavivaraṇe sahasranāmavivaraṇayoḥ sahasranāmavivaraṇeṣu

Compound sahasranāmavivaraṇa -

Adverb -sahasranāmavivaraṇam -sahasranāmavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria