Declension table of ?sahasranāmastuti

Deva

FeminineSingularDualPlural
Nominativesahasranāmastutiḥ sahasranāmastutī sahasranāmastutayaḥ
Vocativesahasranāmastute sahasranāmastutī sahasranāmastutayaḥ
Accusativesahasranāmastutim sahasranāmastutī sahasranāmastutīḥ
Instrumentalsahasranāmastutyā sahasranāmastutibhyām sahasranāmastutibhiḥ
Dativesahasranāmastutyai sahasranāmastutaye sahasranāmastutibhyām sahasranāmastutibhyaḥ
Ablativesahasranāmastutyāḥ sahasranāmastuteḥ sahasranāmastutibhyām sahasranāmastutibhyaḥ
Genitivesahasranāmastutyāḥ sahasranāmastuteḥ sahasranāmastutyoḥ sahasranāmastutīnām
Locativesahasranāmastutyām sahasranāmastutau sahasranāmastutyoḥ sahasranāmastutiṣu

Compound sahasranāmastuti -

Adverb -sahasranāmastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria