Declension table of ?sahasranāmastotra

Deva

NeuterSingularDualPlural
Nominativesahasranāmastotram sahasranāmastotre sahasranāmastotrāṇi
Vocativesahasranāmastotra sahasranāmastotre sahasranāmastotrāṇi
Accusativesahasranāmastotram sahasranāmastotre sahasranāmastotrāṇi
Instrumentalsahasranāmastotreṇa sahasranāmastotrābhyām sahasranāmastotraiḥ
Dativesahasranāmastotrāya sahasranāmastotrābhyām sahasranāmastotrebhyaḥ
Ablativesahasranāmastotrāt sahasranāmastotrābhyām sahasranāmastotrebhyaḥ
Genitivesahasranāmastotrasya sahasranāmastotrayoḥ sahasranāmastotrāṇām
Locativesahasranāmastotre sahasranāmastotrayoḥ sahasranāmastotreṣu

Compound sahasranāmastotra -

Adverb -sahasranāmastotram -sahasranāmastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria