Declension table of sahasranāman

Deva

NeuterSingularDualPlural
Nominativesahasranāma sahasranāmnī sahasranāmāni
Vocativesahasranāman sahasranāma sahasranāmnī sahasranāmāni
Accusativesahasranāma sahasranāmnī sahasranāmāni
Instrumentalsahasranāmnā sahasranāmabhyām sahasranāmabhiḥ
Dativesahasranāmne sahasranāmabhyām sahasranāmabhyaḥ
Ablativesahasranāmnaḥ sahasranāmabhyām sahasranāmabhyaḥ
Genitivesahasranāmnaḥ sahasranāmnoḥ sahasranāmnām
Locativesahasranāmni sahasranāmani sahasranāmnoḥ sahasranāmasu

Compound sahasranāma -

Adverb -sahasranāma -sahasranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria