Declension table of ?sahasranāmārthaślokasahasrāvali

Deva

FeminineSingularDualPlural
Nominativesahasranāmārthaślokasahasrāvaliḥ sahasranāmārthaślokasahasrāvalī sahasranāmārthaślokasahasrāvalayaḥ
Vocativesahasranāmārthaślokasahasrāvale sahasranāmārthaślokasahasrāvalī sahasranāmārthaślokasahasrāvalayaḥ
Accusativesahasranāmārthaślokasahasrāvalim sahasranāmārthaślokasahasrāvalī sahasranāmārthaślokasahasrāvalīḥ
Instrumentalsahasranāmārthaślokasahasrāvalyā sahasranāmārthaślokasahasrāvalibhyām sahasranāmārthaślokasahasrāvalibhiḥ
Dativesahasranāmārthaślokasahasrāvalyai sahasranāmārthaślokasahasrāvalaye sahasranāmārthaślokasahasrāvalibhyām sahasranāmārthaślokasahasrāvalibhyaḥ
Ablativesahasranāmārthaślokasahasrāvalyāḥ sahasranāmārthaślokasahasrāvaleḥ sahasranāmārthaślokasahasrāvalibhyām sahasranāmārthaślokasahasrāvalibhyaḥ
Genitivesahasranāmārthaślokasahasrāvalyāḥ sahasranāmārthaślokasahasrāvaleḥ sahasranāmārthaślokasahasrāvalyoḥ sahasranāmārthaślokasahasrāvalīnām
Locativesahasranāmārthaślokasahasrāvalyām sahasranāmārthaślokasahasrāvalau sahasranāmārthaślokasahasrāvalyoḥ sahasranāmārthaślokasahasrāvaliṣu

Compound sahasranāmārthaślokasahasrāvali -

Adverb -sahasranāmārthaślokasahasrāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria