Declension table of ?sahasramūti

Deva

NeuterSingularDualPlural
Nominativesahasramūti sahasramūtinī sahasramūtīni
Vocativesahasramūti sahasramūtinī sahasramūtīni
Accusativesahasramūti sahasramūtinī sahasramūtīni
Instrumentalsahasramūtinā sahasramūtibhyām sahasramūtibhiḥ
Dativesahasramūtine sahasramūtibhyām sahasramūtibhyaḥ
Ablativesahasramūtinaḥ sahasramūtibhyām sahasramūtibhyaḥ
Genitivesahasramūtinaḥ sahasramūtinoḥ sahasramūtīnām
Locativesahasramūtini sahasramūtinoḥ sahasramūtiṣu

Compound sahasramūti -

Adverb -sahasramūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria