Declension table of ?sahasramūti

Deva

MasculineSingularDualPlural
Nominativesahasramūtiḥ sahasramūtī sahasramūtayaḥ
Vocativesahasramūte sahasramūtī sahasramūtayaḥ
Accusativesahasramūtim sahasramūtī sahasramūtīn
Instrumentalsahasramūtinā sahasramūtibhyām sahasramūtibhiḥ
Dativesahasramūtaye sahasramūtibhyām sahasramūtibhyaḥ
Ablativesahasramūteḥ sahasramūtibhyām sahasramūtibhyaḥ
Genitivesahasramūteḥ sahasramūtyoḥ sahasramūtīnām
Locativesahasramūtau sahasramūtyoḥ sahasramūtiṣu

Compound sahasramūti -

Adverb -sahasramūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria