Declension table of ?sahasramūrdhaśravaṇākṣināsikā

Deva

FeminineSingularDualPlural
Nominativesahasramūrdhaśravaṇākṣināsikā sahasramūrdhaśravaṇākṣināsike sahasramūrdhaśravaṇākṣināsikāḥ
Vocativesahasramūrdhaśravaṇākṣināsike sahasramūrdhaśravaṇākṣināsike sahasramūrdhaśravaṇākṣināsikāḥ
Accusativesahasramūrdhaśravaṇākṣināsikām sahasramūrdhaśravaṇākṣināsike sahasramūrdhaśravaṇākṣināsikāḥ
Instrumentalsahasramūrdhaśravaṇākṣināsikayā sahasramūrdhaśravaṇākṣināsikābhyām sahasramūrdhaśravaṇākṣināsikābhiḥ
Dativesahasramūrdhaśravaṇākṣināsikāyai sahasramūrdhaśravaṇākṣināsikābhyām sahasramūrdhaśravaṇākṣināsikābhyaḥ
Ablativesahasramūrdhaśravaṇākṣināsikāyāḥ sahasramūrdhaśravaṇākṣināsikābhyām sahasramūrdhaśravaṇākṣināsikābhyaḥ
Genitivesahasramūrdhaśravaṇākṣināsikāyāḥ sahasramūrdhaśravaṇākṣināsikayoḥ sahasramūrdhaśravaṇākṣināsikānām
Locativesahasramūrdhaśravaṇākṣināsikāyām sahasramūrdhaśravaṇākṣināsikayoḥ sahasramūrdhaśravaṇākṣināsikāsu

Adverb -sahasramūrdhaśravaṇākṣināsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria