Declension table of ?sahasramūrdhan

Deva

NeuterSingularDualPlural
Nominativesahasramūrdha sahasramūrdhnī sahasramūrdhanī sahasramūrdhāni
Vocativesahasramūrdhan sahasramūrdha sahasramūrdhnī sahasramūrdhanī sahasramūrdhāni
Accusativesahasramūrdha sahasramūrdhnī sahasramūrdhanī sahasramūrdhāni
Instrumentalsahasramūrdhnā sahasramūrdhabhyām sahasramūrdhabhiḥ
Dativesahasramūrdhne sahasramūrdhabhyām sahasramūrdhabhyaḥ
Ablativesahasramūrdhnaḥ sahasramūrdhabhyām sahasramūrdhabhyaḥ
Genitivesahasramūrdhnaḥ sahasramūrdhnoḥ sahasramūrdhnām
Locativesahasramūrdhni sahasramūrdhani sahasramūrdhnoḥ sahasramūrdhasu

Compound sahasramūrdha -

Adverb -sahasramūrdha -sahasramūrdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria