Declension table of ?sahasramūrdha

Deva

MasculineSingularDualPlural
Nominativesahasramūrdhaḥ sahasramūrdhau sahasramūrdhāḥ
Vocativesahasramūrdha sahasramūrdhau sahasramūrdhāḥ
Accusativesahasramūrdham sahasramūrdhau sahasramūrdhān
Instrumentalsahasramūrdhena sahasramūrdhābhyām sahasramūrdhaiḥ sahasramūrdhebhiḥ
Dativesahasramūrdhāya sahasramūrdhābhyām sahasramūrdhebhyaḥ
Ablativesahasramūrdhāt sahasramūrdhābhyām sahasramūrdhebhyaḥ
Genitivesahasramūrdhasya sahasramūrdhayoḥ sahasramūrdhānām
Locativesahasramūrdhe sahasramūrdhayoḥ sahasramūrdheṣu

Compound sahasramūrdha -

Adverb -sahasramūrdham -sahasramūrdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria