Declension table of ?sahasramūlī

Deva

FeminineSingularDualPlural
Nominativesahasramūlī sahasramūlyau sahasramūlyaḥ
Vocativesahasramūli sahasramūlyau sahasramūlyaḥ
Accusativesahasramūlīm sahasramūlyau sahasramūlīḥ
Instrumentalsahasramūlyā sahasramūlībhyām sahasramūlībhiḥ
Dativesahasramūlyai sahasramūlībhyām sahasramūlībhyaḥ
Ablativesahasramūlyāḥ sahasramūlībhyām sahasramūlībhyaḥ
Genitivesahasramūlyāḥ sahasramūlyoḥ sahasramūlīnām
Locativesahasramūlyām sahasramūlyoḥ sahasramūlīṣu

Compound sahasramūli - sahasramūlī -

Adverb -sahasramūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria