Declension table of ?sahasramūlā

Deva

FeminineSingularDualPlural
Nominativesahasramūlā sahasramūle sahasramūlāḥ
Vocativesahasramūle sahasramūle sahasramūlāḥ
Accusativesahasramūlām sahasramūle sahasramūlāḥ
Instrumentalsahasramūlayā sahasramūlābhyām sahasramūlābhiḥ
Dativesahasramūlāyai sahasramūlābhyām sahasramūlābhyaḥ
Ablativesahasramūlāyāḥ sahasramūlābhyām sahasramūlābhyaḥ
Genitivesahasramūlāyāḥ sahasramūlayoḥ sahasramūlānām
Locativesahasramūlāyām sahasramūlayoḥ sahasramūlāsu

Adverb -sahasramūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria