Declension table of ?sahasramūla

Deva

MasculineSingularDualPlural
Nominativesahasramūlaḥ sahasramūlau sahasramūlāḥ
Vocativesahasramūla sahasramūlau sahasramūlāḥ
Accusativesahasramūlam sahasramūlau sahasramūlān
Instrumentalsahasramūlena sahasramūlābhyām sahasramūlaiḥ sahasramūlebhiḥ
Dativesahasramūlāya sahasramūlābhyām sahasramūlebhyaḥ
Ablativesahasramūlāt sahasramūlābhyām sahasramūlebhyaḥ
Genitivesahasramūlasya sahasramūlayoḥ sahasramūlānām
Locativesahasramūle sahasramūlayoḥ sahasramūleṣu

Compound sahasramūla -

Adverb -sahasramūlam -sahasramūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria