Declension table of ?sahasramukharāvaṇacaritra

Deva

NeuterSingularDualPlural
Nominativesahasramukharāvaṇacaritram sahasramukharāvaṇacaritre sahasramukharāvaṇacaritrāṇi
Vocativesahasramukharāvaṇacaritra sahasramukharāvaṇacaritre sahasramukharāvaṇacaritrāṇi
Accusativesahasramukharāvaṇacaritram sahasramukharāvaṇacaritre sahasramukharāvaṇacaritrāṇi
Instrumentalsahasramukharāvaṇacaritreṇa sahasramukharāvaṇacaritrābhyām sahasramukharāvaṇacaritraiḥ
Dativesahasramukharāvaṇacaritrāya sahasramukharāvaṇacaritrābhyām sahasramukharāvaṇacaritrebhyaḥ
Ablativesahasramukharāvaṇacaritrāt sahasramukharāvaṇacaritrābhyām sahasramukharāvaṇacaritrebhyaḥ
Genitivesahasramukharāvaṇacaritrasya sahasramukharāvaṇacaritrayoḥ sahasramukharāvaṇacaritrāṇām
Locativesahasramukharāvaṇacaritre sahasramukharāvaṇacaritrayoḥ sahasramukharāvaṇacaritreṣu

Compound sahasramukharāvaṇacaritra -

Adverb -sahasramukharāvaṇacaritram -sahasramukharāvaṇacaritrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria