Declension table of ?sahasramukhā

Deva

FeminineSingularDualPlural
Nominativesahasramukhā sahasramukhe sahasramukhāḥ
Vocativesahasramukhe sahasramukhe sahasramukhāḥ
Accusativesahasramukhām sahasramukhe sahasramukhāḥ
Instrumentalsahasramukhayā sahasramukhābhyām sahasramukhābhiḥ
Dativesahasramukhāyai sahasramukhābhyām sahasramukhābhyaḥ
Ablativesahasramukhāyāḥ sahasramukhābhyām sahasramukhābhyaḥ
Genitivesahasramukhāyāḥ sahasramukhayoḥ sahasramukhāṇām
Locativesahasramukhāyām sahasramukhayoḥ sahasramukhāsu

Adverb -sahasramukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria