Declension table of ?sahasramuṣkā

Deva

FeminineSingularDualPlural
Nominativesahasramuṣkā sahasramuṣke sahasramuṣkāḥ
Vocativesahasramuṣke sahasramuṣke sahasramuṣkāḥ
Accusativesahasramuṣkām sahasramuṣke sahasramuṣkāḥ
Instrumentalsahasramuṣkayā sahasramuṣkābhyām sahasramuṣkābhiḥ
Dativesahasramuṣkāyai sahasramuṣkābhyām sahasramuṣkābhyaḥ
Ablativesahasramuṣkāyāḥ sahasramuṣkābhyām sahasramuṣkābhyaḥ
Genitivesahasramuṣkāyāḥ sahasramuṣkayoḥ sahasramuṣkāṇām
Locativesahasramuṣkāyām sahasramuṣkayoḥ sahasramuṣkāsu

Adverb -sahasramuṣkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria