Declension table of ?sahasramīḍha

Deva

NeuterSingularDualPlural
Nominativesahasramīḍham sahasramīḍhe sahasramīḍhāni
Vocativesahasramīḍha sahasramīḍhe sahasramīḍhāni
Accusativesahasramīḍham sahasramīḍhe sahasramīḍhāni
Instrumentalsahasramīḍhena sahasramīḍhābhyām sahasramīḍhaiḥ
Dativesahasramīḍhāya sahasramīḍhābhyām sahasramīḍhebhyaḥ
Ablativesahasramīḍhāt sahasramīḍhābhyām sahasramīḍhebhyaḥ
Genitivesahasramīḍhasya sahasramīḍhayoḥ sahasramīḍhānām
Locativesahasramīḍhe sahasramīḍhayoḥ sahasramīḍheṣu

Compound sahasramīḍha -

Adverb -sahasramīḍham -sahasramīḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria