Declension table of ?sahasrakuṇapā

Deva

FeminineSingularDualPlural
Nominativesahasrakuṇapā sahasrakuṇape sahasrakuṇapāḥ
Vocativesahasrakuṇape sahasrakuṇape sahasrakuṇapāḥ
Accusativesahasrakuṇapām sahasrakuṇape sahasrakuṇapāḥ
Instrumentalsahasrakuṇapayā sahasrakuṇapābhyām sahasrakuṇapābhiḥ
Dativesahasrakuṇapāyai sahasrakuṇapābhyām sahasrakuṇapābhyaḥ
Ablativesahasrakuṇapāyāḥ sahasrakuṇapābhyām sahasrakuṇapābhyaḥ
Genitivesahasrakuṇapāyāḥ sahasrakuṇapayoḥ sahasrakuṇapānām
Locativesahasrakuṇapāyām sahasrakuṇapayoḥ sahasrakuṇapāsu

Adverb -sahasrakuṇapam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria