Declension table of ?sahasrakuṇapa

Deva

NeuterSingularDualPlural
Nominativesahasrakuṇapam sahasrakuṇape sahasrakuṇapāni
Vocativesahasrakuṇapa sahasrakuṇape sahasrakuṇapāni
Accusativesahasrakuṇapam sahasrakuṇape sahasrakuṇapāni
Instrumentalsahasrakuṇapena sahasrakuṇapābhyām sahasrakuṇapaiḥ
Dativesahasrakuṇapāya sahasrakuṇapābhyām sahasrakuṇapebhyaḥ
Ablativesahasrakuṇapāt sahasrakuṇapābhyām sahasrakuṇapebhyaḥ
Genitivesahasrakuṇapasya sahasrakuṇapayoḥ sahasrakuṇapānām
Locativesahasrakuṇape sahasrakuṇapayoḥ sahasrakuṇapeṣu

Compound sahasrakuṇapa -

Adverb -sahasrakuṇapam -sahasrakuṇapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria