Declension table of ?sahasrakiraṇāvali

Deva

FeminineSingularDualPlural
Nominativesahasrakiraṇāvaliḥ sahasrakiraṇāvalī sahasrakiraṇāvalayaḥ
Vocativesahasrakiraṇāvale sahasrakiraṇāvalī sahasrakiraṇāvalayaḥ
Accusativesahasrakiraṇāvalim sahasrakiraṇāvalī sahasrakiraṇāvalīḥ
Instrumentalsahasrakiraṇāvalyā sahasrakiraṇāvalibhyām sahasrakiraṇāvalibhiḥ
Dativesahasrakiraṇāvalyai sahasrakiraṇāvalaye sahasrakiraṇāvalibhyām sahasrakiraṇāvalibhyaḥ
Ablativesahasrakiraṇāvalyāḥ sahasrakiraṇāvaleḥ sahasrakiraṇāvalibhyām sahasrakiraṇāvalibhyaḥ
Genitivesahasrakiraṇāvalyāḥ sahasrakiraṇāvaleḥ sahasrakiraṇāvalyoḥ sahasrakiraṇāvalīnām
Locativesahasrakiraṇāvalyām sahasrakiraṇāvalau sahasrakiraṇāvalyoḥ sahasrakiraṇāvaliṣu

Compound sahasrakiraṇāvali -

Adverb -sahasrakiraṇāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria