Declension table of ?sahasrakiraṇa

Deva

MasculineSingularDualPlural
Nominativesahasrakiraṇaḥ sahasrakiraṇau sahasrakiraṇāḥ
Vocativesahasrakiraṇa sahasrakiraṇau sahasrakiraṇāḥ
Accusativesahasrakiraṇam sahasrakiraṇau sahasrakiraṇān
Instrumentalsahasrakiraṇena sahasrakiraṇābhyām sahasrakiraṇaiḥ sahasrakiraṇebhiḥ
Dativesahasrakiraṇāya sahasrakiraṇābhyām sahasrakiraṇebhyaḥ
Ablativesahasrakiraṇāt sahasrakiraṇābhyām sahasrakiraṇebhyaḥ
Genitivesahasrakiraṇasya sahasrakiraṇayoḥ sahasrakiraṇānām
Locativesahasrakiraṇe sahasrakiraṇayoḥ sahasrakiraṇeṣu

Compound sahasrakiraṇa -

Adverb -sahasrakiraṇam -sahasrakiraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria