Declension table of ?sahasrakara

Deva

MasculineSingularDualPlural
Nominativesahasrakaraḥ sahasrakarau sahasrakarāḥ
Vocativesahasrakara sahasrakarau sahasrakarāḥ
Accusativesahasrakaram sahasrakarau sahasrakarān
Instrumentalsahasrakareṇa sahasrakarābhyām sahasrakaraiḥ sahasrakarebhiḥ
Dativesahasrakarāya sahasrakarābhyām sahasrakarebhyaḥ
Ablativesahasrakarāt sahasrakarābhyām sahasrakarebhyaḥ
Genitivesahasrakarasya sahasrakarayoḥ sahasrakarāṇām
Locativesahasrakare sahasrakarayoḥ sahasrakareṣu

Compound sahasrakara -

Adverb -sahasrakaram -sahasrakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria