Declension table of ?sahasrakalasābhiṣekaprayoga

Deva

MasculineSingularDualPlural
Nominativesahasrakalasābhiṣekaprayogaḥ sahasrakalasābhiṣekaprayogau sahasrakalasābhiṣekaprayogāḥ
Vocativesahasrakalasābhiṣekaprayoga sahasrakalasābhiṣekaprayogau sahasrakalasābhiṣekaprayogāḥ
Accusativesahasrakalasābhiṣekaprayogam sahasrakalasābhiṣekaprayogau sahasrakalasābhiṣekaprayogān
Instrumentalsahasrakalasābhiṣekaprayogeṇa sahasrakalasābhiṣekaprayogābhyām sahasrakalasābhiṣekaprayogaiḥ sahasrakalasābhiṣekaprayogebhiḥ
Dativesahasrakalasābhiṣekaprayogāya sahasrakalasābhiṣekaprayogābhyām sahasrakalasābhiṣekaprayogebhyaḥ
Ablativesahasrakalasābhiṣekaprayogāt sahasrakalasābhiṣekaprayogābhyām sahasrakalasābhiṣekaprayogebhyaḥ
Genitivesahasrakalasābhiṣekaprayogasya sahasrakalasābhiṣekaprayogayoḥ sahasrakalasābhiṣekaprayogāṇām
Locativesahasrakalasābhiṣekaprayoge sahasrakalasābhiṣekaprayogayoḥ sahasrakalasābhiṣekaprayogeṣu

Compound sahasrakalasābhiṣekaprayoga -

Adverb -sahasrakalasābhiṣekaprayogam -sahasrakalasābhiṣekaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria