Declension table of ?sahasrakāṇḍā

Deva

FeminineSingularDualPlural
Nominativesahasrakāṇḍā sahasrakāṇḍe sahasrakāṇḍāḥ
Vocativesahasrakāṇḍe sahasrakāṇḍe sahasrakāṇḍāḥ
Accusativesahasrakāṇḍām sahasrakāṇḍe sahasrakāṇḍāḥ
Instrumentalsahasrakāṇḍayā sahasrakāṇḍābhyām sahasrakāṇḍābhiḥ
Dativesahasrakāṇḍāyai sahasrakāṇḍābhyām sahasrakāṇḍābhyaḥ
Ablativesahasrakāṇḍāyāḥ sahasrakāṇḍābhyām sahasrakāṇḍābhyaḥ
Genitivesahasrakāṇḍāyāḥ sahasrakāṇḍayoḥ sahasrakāṇḍānām
Locativesahasrakāṇḍāyām sahasrakāṇḍayoḥ sahasrakāṇḍāsu

Adverb -sahasrakāṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria