Declension table of ?sahasrakāṇḍa

Deva

NeuterSingularDualPlural
Nominativesahasrakāṇḍam sahasrakāṇḍe sahasrakāṇḍāni
Vocativesahasrakāṇḍa sahasrakāṇḍe sahasrakāṇḍāni
Accusativesahasrakāṇḍam sahasrakāṇḍe sahasrakāṇḍāni
Instrumentalsahasrakāṇḍena sahasrakāṇḍābhyām sahasrakāṇḍaiḥ
Dativesahasrakāṇḍāya sahasrakāṇḍābhyām sahasrakāṇḍebhyaḥ
Ablativesahasrakāṇḍāt sahasrakāṇḍābhyām sahasrakāṇḍebhyaḥ
Genitivesahasrakāṇḍasya sahasrakāṇḍayoḥ sahasrakāṇḍānām
Locativesahasrakāṇḍe sahasrakāṇḍayoḥ sahasrakāṇḍeṣu

Compound sahasrakāṇḍa -

Adverb -sahasrakāṇḍam -sahasrakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria