Declension table of ?sahasrakandhararāmāyaṇa

Deva

NeuterSingularDualPlural
Nominativesahasrakandhararāmāyaṇam sahasrakandhararāmāyaṇe sahasrakandhararāmāyaṇāni
Vocativesahasrakandhararāmāyaṇa sahasrakandhararāmāyaṇe sahasrakandhararāmāyaṇāni
Accusativesahasrakandhararāmāyaṇam sahasrakandhararāmāyaṇe sahasrakandhararāmāyaṇāni
Instrumentalsahasrakandhararāmāyaṇena sahasrakandhararāmāyaṇābhyām sahasrakandhararāmāyaṇaiḥ
Dativesahasrakandhararāmāyaṇāya sahasrakandhararāmāyaṇābhyām sahasrakandhararāmāyaṇebhyaḥ
Ablativesahasrakandhararāmāyaṇāt sahasrakandhararāmāyaṇābhyām sahasrakandhararāmāyaṇebhyaḥ
Genitivesahasrakandhararāmāyaṇasya sahasrakandhararāmāyaṇayoḥ sahasrakandhararāmāyaṇānām
Locativesahasrakandhararāmāyaṇe sahasrakandhararāmāyaṇayoḥ sahasrakandhararāmāyaṇeṣu

Compound sahasrakandhararāmāyaṇa -

Adverb -sahasrakandhararāmāyaṇam -sahasrakandhararāmāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria