Declension table of sahasraka

Deva

NeuterSingularDualPlural
Nominativesahasrakam sahasrake sahasrakāṇi
Vocativesahasraka sahasrake sahasrakāṇi
Accusativesahasrakam sahasrake sahasrakāṇi
Instrumentalsahasrakeṇa sahasrakābhyām sahasrakaiḥ
Dativesahasrakāya sahasrakābhyām sahasrakebhyaḥ
Ablativesahasrakāt sahasrakābhyām sahasrakebhyaḥ
Genitivesahasrakasya sahasrakayoḥ sahasrakāṇām
Locativesahasrake sahasrakayoḥ sahasrakeṣu

Compound sahasraka -

Adverb -sahasrakam -sahasrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria