Declension table of ?sahasrahasta

Deva

NeuterSingularDualPlural
Nominativesahasrahastam sahasrahaste sahasrahastāni
Vocativesahasrahasta sahasrahaste sahasrahastāni
Accusativesahasrahastam sahasrahaste sahasrahastāni
Instrumentalsahasrahastena sahasrahastābhyām sahasrahastaiḥ
Dativesahasrahastāya sahasrahastābhyām sahasrahastebhyaḥ
Ablativesahasrahastāt sahasrahastābhyām sahasrahastebhyaḥ
Genitivesahasrahastasya sahasrahastayoḥ sahasrahastānām
Locativesahasrahaste sahasrahastayoḥ sahasrahasteṣu

Compound sahasrahasta -

Adverb -sahasrahastam -sahasrahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria