Declension table of ?sahasrahasta

Deva

MasculineSingularDualPlural
Nominativesahasrahastaḥ sahasrahastau sahasrahastāḥ
Vocativesahasrahasta sahasrahastau sahasrahastāḥ
Accusativesahasrahastam sahasrahastau sahasrahastān
Instrumentalsahasrahastena sahasrahastābhyām sahasrahastaiḥ sahasrahastebhiḥ
Dativesahasrahastāya sahasrahastābhyām sahasrahastebhyaḥ
Ablativesahasrahastāt sahasrahastābhyām sahasrahastebhyaḥ
Genitivesahasrahastasya sahasrahastayoḥ sahasrahastānām
Locativesahasrahaste sahasrahastayoḥ sahasrahasteṣu

Compound sahasrahasta -

Adverb -sahasrahastam -sahasrahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria