Declension table of ?sahasraguṇita

Deva

NeuterSingularDualPlural
Nominativesahasraguṇitam sahasraguṇite sahasraguṇitāni
Vocativesahasraguṇita sahasraguṇite sahasraguṇitāni
Accusativesahasraguṇitam sahasraguṇite sahasraguṇitāni
Instrumentalsahasraguṇitena sahasraguṇitābhyām sahasraguṇitaiḥ
Dativesahasraguṇitāya sahasraguṇitābhyām sahasraguṇitebhyaḥ
Ablativesahasraguṇitāt sahasraguṇitābhyām sahasraguṇitebhyaḥ
Genitivesahasraguṇitasya sahasraguṇitayoḥ sahasraguṇitānām
Locativesahasraguṇite sahasraguṇitayoḥ sahasraguṇiteṣu

Compound sahasraguṇita -

Adverb -sahasraguṇitam -sahasraguṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria