Declension table of ?sahasraguṇita

Deva

MasculineSingularDualPlural
Nominativesahasraguṇitaḥ sahasraguṇitau sahasraguṇitāḥ
Vocativesahasraguṇita sahasraguṇitau sahasraguṇitāḥ
Accusativesahasraguṇitam sahasraguṇitau sahasraguṇitān
Instrumentalsahasraguṇitena sahasraguṇitābhyām sahasraguṇitaiḥ sahasraguṇitebhiḥ
Dativesahasraguṇitāya sahasraguṇitābhyām sahasraguṇitebhyaḥ
Ablativesahasraguṇitāt sahasraguṇitābhyām sahasraguṇitebhyaḥ
Genitivesahasraguṇitasya sahasraguṇitayoḥ sahasraguṇitānām
Locativesahasraguṇite sahasraguṇitayoḥ sahasraguṇiteṣu

Compound sahasraguṇita -

Adverb -sahasraguṇitam -sahasraguṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria