Declension table of ?sahasraguṇatā

Deva

FeminineSingularDualPlural
Nominativesahasraguṇatā sahasraguṇate sahasraguṇatāḥ
Vocativesahasraguṇate sahasraguṇate sahasraguṇatāḥ
Accusativesahasraguṇatām sahasraguṇate sahasraguṇatāḥ
Instrumentalsahasraguṇatayā sahasraguṇatābhyām sahasraguṇatābhiḥ
Dativesahasraguṇatāyai sahasraguṇatābhyām sahasraguṇatābhyaḥ
Ablativesahasraguṇatāyāḥ sahasraguṇatābhyām sahasraguṇatābhyaḥ
Genitivesahasraguṇatāyāḥ sahasraguṇatayoḥ sahasraguṇatānām
Locativesahasraguṇatāyām sahasraguṇatayoḥ sahasraguṇatāsu

Adverb -sahasraguṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria