Declension table of ?sahasraguṇa

Deva

NeuterSingularDualPlural
Nominativesahasraguṇam sahasraguṇe sahasraguṇāni
Vocativesahasraguṇa sahasraguṇe sahasraguṇāni
Accusativesahasraguṇam sahasraguṇe sahasraguṇāni
Instrumentalsahasraguṇena sahasraguṇābhyām sahasraguṇaiḥ
Dativesahasraguṇāya sahasraguṇābhyām sahasraguṇebhyaḥ
Ablativesahasraguṇāt sahasraguṇābhyām sahasraguṇebhyaḥ
Genitivesahasraguṇasya sahasraguṇayoḥ sahasraguṇānām
Locativesahasraguṇe sahasraguṇayoḥ sahasraguṇeṣu

Compound sahasraguṇa -

Adverb -sahasraguṇam -sahasraguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria