Declension table of ?sahasragīti

Deva

FeminineSingularDualPlural
Nominativesahasragītiḥ sahasragītī sahasragītayaḥ
Vocativesahasragīte sahasragītī sahasragītayaḥ
Accusativesahasragītim sahasragītī sahasragītīḥ
Instrumentalsahasragītyā sahasragītibhyām sahasragītibhiḥ
Dativesahasragītyai sahasragītaye sahasragītibhyām sahasragītibhyaḥ
Ablativesahasragītyāḥ sahasragīteḥ sahasragītibhyām sahasragītibhyaḥ
Genitivesahasragītyāḥ sahasragīteḥ sahasragītyoḥ sahasragītīnām
Locativesahasragītyām sahasragītau sahasragītyoḥ sahasragītiṣu

Compound sahasragīti -

Adverb -sahasragīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria