Declension table of ?sahasraghātinī

Deva

FeminineSingularDualPlural
Nominativesahasraghātinī sahasraghātinyau sahasraghātinyaḥ
Vocativesahasraghātini sahasraghātinyau sahasraghātinyaḥ
Accusativesahasraghātinīm sahasraghātinyau sahasraghātinīḥ
Instrumentalsahasraghātinyā sahasraghātinībhyām sahasraghātinībhiḥ
Dativesahasraghātinyai sahasraghātinībhyām sahasraghātinībhyaḥ
Ablativesahasraghātinyāḥ sahasraghātinībhyām sahasraghātinībhyaḥ
Genitivesahasraghātinyāḥ sahasraghātinyoḥ sahasraghātinīnām
Locativesahasraghātinyām sahasraghātinyoḥ sahasraghātinīṣu

Compound sahasraghātini - sahasraghātinī -

Adverb -sahasraghātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria