Declension table of ?sahasradīdhiti

Deva

MasculineSingularDualPlural
Nominativesahasradīdhitiḥ sahasradīdhitī sahasradīdhitayaḥ
Vocativesahasradīdhite sahasradīdhitī sahasradīdhitayaḥ
Accusativesahasradīdhitim sahasradīdhitī sahasradīdhitīn
Instrumentalsahasradīdhitinā sahasradīdhitibhyām sahasradīdhitibhiḥ
Dativesahasradīdhitaye sahasradīdhitibhyām sahasradīdhitibhyaḥ
Ablativesahasradīdhiteḥ sahasradīdhitibhyām sahasradīdhitibhyaḥ
Genitivesahasradīdhiteḥ sahasradīdhityoḥ sahasradīdhitīnām
Locativesahasradīdhitau sahasradīdhityoḥ sahasradīdhitiṣu

Compound sahasradīdhiti -

Adverb -sahasradīdhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria