Declension table of ?sahasradhauta

Deva

MasculineSingularDualPlural
Nominativesahasradhautaḥ sahasradhautau sahasradhautāḥ
Vocativesahasradhauta sahasradhautau sahasradhautāḥ
Accusativesahasradhautam sahasradhautau sahasradhautān
Instrumentalsahasradhautena sahasradhautābhyām sahasradhautaiḥ sahasradhautebhiḥ
Dativesahasradhautāya sahasradhautābhyām sahasradhautebhyaḥ
Ablativesahasradhautāt sahasradhautābhyām sahasradhautebhyaḥ
Genitivesahasradhautasya sahasradhautayoḥ sahasradhautānām
Locativesahasradhaute sahasradhautayoḥ sahasradhauteṣu

Compound sahasradhauta -

Adverb -sahasradhautam -sahasradhautāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria