Declension table of ?sahasradhāyasā

Deva

FeminineSingularDualPlural
Nominativesahasradhāyasā sahasradhāyase sahasradhāyasāḥ
Vocativesahasradhāyase sahasradhāyase sahasradhāyasāḥ
Accusativesahasradhāyasām sahasradhāyase sahasradhāyasāḥ
Instrumentalsahasradhāyasayā sahasradhāyasābhyām sahasradhāyasābhiḥ
Dativesahasradhāyasāyai sahasradhāyasābhyām sahasradhāyasābhyaḥ
Ablativesahasradhāyasāyāḥ sahasradhāyasābhyām sahasradhāyasābhyaḥ
Genitivesahasradhāyasāyāḥ sahasradhāyasayoḥ sahasradhāyasānām
Locativesahasradhāyasāyām sahasradhāyasayoḥ sahasradhāyasāsu

Adverb -sahasradhāyasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria