Declension table of ?sahasradhāra

Deva

NeuterSingularDualPlural
Nominativesahasradhāram sahasradhāre sahasradhārāṇi
Vocativesahasradhāra sahasradhāre sahasradhārāṇi
Accusativesahasradhāram sahasradhāre sahasradhārāṇi
Instrumentalsahasradhāreṇa sahasradhārābhyām sahasradhāraiḥ
Dativesahasradhārāya sahasradhārābhyām sahasradhārebhyaḥ
Ablativesahasradhārāt sahasradhārābhyām sahasradhārebhyaḥ
Genitivesahasradhārasya sahasradhārayoḥ sahasradhārāṇām
Locativesahasradhāre sahasradhārayoḥ sahasradhāreṣu

Compound sahasradhāra -

Adverb -sahasradhāram -sahasradhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria