Declension table of ?sahasradhāmanā

Deva

FeminineSingularDualPlural
Nominativesahasradhāmanā sahasradhāmane sahasradhāmanāḥ
Vocativesahasradhāmane sahasradhāmane sahasradhāmanāḥ
Accusativesahasradhāmanām sahasradhāmane sahasradhāmanāḥ
Instrumentalsahasradhāmanayā sahasradhāmanābhyām sahasradhāmanābhiḥ
Dativesahasradhāmanāyai sahasradhāmanābhyām sahasradhāmanābhyaḥ
Ablativesahasradhāmanāyāḥ sahasradhāmanābhyām sahasradhāmanābhyaḥ
Genitivesahasradhāmanāyāḥ sahasradhāmanayoḥ sahasradhāmanānām
Locativesahasradhāmanāyām sahasradhāmanayoḥ sahasradhāmanāsu

Adverb -sahasradhāmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria