Declension table of ?sahasradhāman

Deva

NeuterSingularDualPlural
Nominativesahasradhāma sahasradhāmnī sahasradhāmāni
Vocativesahasradhāman sahasradhāma sahasradhāmnī sahasradhāmāni
Accusativesahasradhāma sahasradhāmnī sahasradhāmāni
Instrumentalsahasradhāmnā sahasradhāmabhyām sahasradhāmabhiḥ
Dativesahasradhāmne sahasradhāmabhyām sahasradhāmabhyaḥ
Ablativesahasradhāmnaḥ sahasradhāmabhyām sahasradhāmabhyaḥ
Genitivesahasradhāmnaḥ sahasradhāmnoḥ sahasradhāmnām
Locativesahasradhāmni sahasradhāmani sahasradhāmnoḥ sahasradhāmasu

Compound sahasradhāma -

Adverb -sahasradhāma -sahasradhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria